Original

न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः ।तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम् ॥ ११ ॥

Segmented

न बभौ भास्करः च अपि सोमः श्री-मुक्त-मण्डलः तिमिरेन आकुलम् सर्वम् आकाशम् च अभवत् वृतम्

Analysis

Word Lemma Parse
pos=i
बभौ भा pos=v,p=3,n=s,l=lit
भास्करः भास्कर pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सोमः सोम pos=n,g=m,c=1,n=s
श्री श्री pos=n,comp=y
मुक्त मुच् pos=va,comp=y,f=part
मण्डलः मण्डल pos=n,g=m,c=1,n=s
तिमिरेन तिमिर pos=n,g=n,c=3,n=s
आकुलम् आकुल pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
वृतम् वृ pos=va,g=n,c=1,n=s,f=part