Original

न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः ।व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम् ॥ १० ॥

Segmented

न ववौ पवनः च एव न अग्निः जज्वाल च एधितः व्यभ्रमच् च अपि संविग्नम् दिवि नक्षत्र-मण्डलम्

Analysis

Word Lemma Parse
pos=i
ववौ वा pos=v,p=3,n=s,l=lit
पवनः पवन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
pos=i
एधितः एध् pos=va,g=m,c=1,n=s,f=part
व्यभ्रमच् विभ्रम् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
संविग्नम् संविज् pos=va,g=n,c=1,n=s,f=part
दिवि दिव् pos=n,g=,c=7,n=s
नक्षत्र नक्षत्र pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s