Original

वासुदेव उवाच ।ततो देवयुगेऽतीते देवा वै समकल्पयन् ।यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः ॥ १ ॥

Segmented

वासुदेव उवाच ततो देव-युगे ऽतीते देवा वै समकल्पयन् यज्ञम् वेद-प्रमाणेन विधिवद् यष्टुम् ईप्सवः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
देव देव pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
ऽतीते अती pos=va,g=n,c=7,n=s,f=part
देवा देव pos=n,g=m,c=1,n=p
वै वै pos=i
समकल्पयन् संकल्पय् pos=v,p=3,n=p,l=lan
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
वेद वेद pos=n,comp=y
प्रमाणेन प्रमाण pos=n,g=n,c=3,n=s
विधिवद् विधिवत् pos=i
यष्टुम् यज् pos=vi
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p