Original

आदिरेष हि भूतानां मध्यमन्तश्च भारत ।विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा ॥ ९ ॥

Segmented

आदिः एष हि भूतानाम् मध्यम् अन्तः च भारत विचेष्टते जगत् च इदम् सर्वम् अस्य एव कर्मणा

Analysis

Word Lemma Parse
आदिः आदि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
मध्यम् मध्य pos=n,g=n,c=1,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
विचेष्टते विचेष्ट् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
एव एव pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s