Original

वेदाहं हि महादेवं तत्त्वेन भरतर्षभ ।यानि चास्य पुराणानि कर्माणि विविधान्युत ॥ ८ ॥

Segmented

वेद अहम् हि महादेवम् तत्त्वेन भरत-ऋषभ यानि च अस्य पुराणानि कर्माणि विविधानि उत

Analysis

Word Lemma Parse
वेद विद् pos=v,p=1,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
महादेवम् महादेव pos=n,g=m,c=2,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यानि यद् pos=n,g=n,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पुराणानि पुराण pos=a,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
उत उत pos=i