Original

प्रसन्नो हि महादेवो दद्यादमरतामपि ।वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत् ॥ ७ ॥

Segmented

प्रसन्नो हि महादेवो दद्याद् अमर-ताम् अपि वीर्यम् च गिरिशो दद्याद् येन इन्द्रम् अपि शातयेत्

Analysis

Word Lemma Parse
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
महादेवो महादेव pos=n,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अमर अमर pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अपि अपि pos=i
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
गिरिशो गिरिश pos=n,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
येन यद् pos=n,g=n,c=3,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अपि अपि pos=i
शातयेत् शातय् pos=v,p=3,n=s,l=vidhilin