Original

वासुदेव उवाच ।नूनं स देवदेवानामीश्वरेश्वरमव्ययम् ।जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून् ॥ ६ ॥

Segmented

वासुदेव उवाच नूनम् स देव-देवानाम् ईश्वर-ईश्वरम् अव्ययम् जगाम शरणम् द्रौणिः एकः तेन अवधीत् बहून्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नूनम् नूनम् pos=i
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
देवानाम् देव pos=n,g=m,c=6,n=p
ईश्वर ईश्वर pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
शरणम् शरण pos=n,g=n,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
बहून् बहु pos=a,g=m,c=2,n=p