Original

किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ ।यदेकः शिबिरं सर्वमवधीन्नो गुरोः सुतः ॥ ५ ॥

Segmented

किम् नु तेन कृतम् कर्म तथा अयुक्तम् नर-ऋषभ यद् एकः शिबिरम् सर्वम् अवधीत् नः गुरोः सुतः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तेन तद् pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
तथा तथा pos=i
अयुक्तम् अयुक्त pos=a,g=n,c=1,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यद् यत् pos=i
एकः एक pos=n,g=m,c=1,n=s
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
नः मद् pos=n,g=,c=6,n=p
गुरोः गुरु pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s