Original

यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम् ।तं जघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः ॥ ४ ॥

Segmented

यस्य द्रोणो महा-इष्वासः न प्रादाद् आहवे मुखम् तम् जघ्ने रथिनाम् श्रेष्ठम् धृष्टद्युम्नम् कथम् नु सः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
pos=i
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
आहवे आहव pos=n,g=m,c=7,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
जघ्ने हन् pos=v,p=3,n=s,l=lit
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
नु नु pos=i
सः तद् pos=n,g=m,c=1,n=s