Original

तथा कृतास्त्रा विक्रान्ताः सहस्रशतयोधिनः ।द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः ॥ ३ ॥

Segmented

तथा कृतास्त्रा विक्रान्ताः सहस्र-शत-योधिन् द्रुपदस्य आत्मजाः च एव द्रोणपुत्रेण पातिताः

Analysis

Word Lemma Parse
तथा तथा pos=i
कृतास्त्रा कृतास्त्र pos=a,g=m,c=1,n=p
विक्रान्ताः विक्रम् pos=va,g=m,c=1,n=p,f=part
सहस्र सहस्र pos=n,comp=y
शत शत pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=1,n=p
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
पातिताः पातय् pos=va,g=m,c=1,n=p,f=part