Original

एवमुक्त्वा तु संक्रुद्धो जगाम विमना भवः ।गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः ॥ २६ ॥

Segmented

एवम् उक्त्वा तु संक्रुद्धो जगाम विमना भवः गिरेः मुञ्जवतः पादम् तपः तप्तुम् महा-तपाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
विमना विमनस् pos=a,g=m,c=1,n=s
भवः भव pos=n,g=m,c=1,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
मुञ्जवतः मुञ्जवन्त् pos=n,g=m,c=6,n=s
पादम् पाद pos=n,g=m,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप्तुम् तप् pos=vi
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s