Original

तपसाधिगतं चान्नं प्रजार्थं मे पितामह ।ओषध्यः परिवर्तेरन्यथैव सततं प्रजाः ॥ २५ ॥

Segmented

तपसा अधिगतम् च अन्नम् प्रजा-अर्थम् मे पितामह ओषध्यः परिवर्तेरन् यथा एव सततम् प्रजाः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
अधिगतम् अधिगम् pos=va,g=n,c=1,n=s,f=part
pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
प्रजा प्रजा pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
ओषध्यः ओषधी pos=n,g=f,c=1,n=p
परिवर्तेरन् परिवृत् pos=v,p=3,n=p,l=vidhilin
यथा यथा pos=i
एव एव pos=i
सततम् सततम् pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p