Original

सोऽब्रवीज्जातसंरम्भस्तदा लोकगुरुर्गुरुम् ।प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै ॥ २४ ॥

Segmented

सो अब्रवीत् जात-संरम्भः तदा लोकगुरुः गुरुम् प्रजाः सृष्टाः परेण इमाः किम् करिष्यामि अनेन वै

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
जात जन् pos=va,comp=y,f=part
संरम्भः संरम्भ pos=n,g=m,c=1,n=s
तदा तदा pos=i
लोकगुरुः लोकगुरु pos=n,g=m,c=1,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सृष्टाः सृज् pos=va,g=f,c=1,n=p,f=part
परेण पर pos=n,g=m,c=3,n=s
इमाः इदम् pos=n,g=f,c=1,n=p
किम् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
अनेन इदम् pos=n,g=n,c=3,n=s
वै वै pos=i