Original

तत्प्रविद्धं तदा भूमौ तथैव प्रत्यतिष्ठत ।तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव ॥ २२ ॥

Segmented

तत् प्रविद्धम् तदा भूमौ तथा एव प्रत्यतिष्ठत तम् उवाच अव्ययः ब्रह्मा वचोभिः शमयन्न् इव

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
प्रविद्धम् प्रव्यध् pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
तथा तथा pos=i
एव एव pos=i
प्रत्यतिष्ठत प्रतिष्ठा pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अव्ययः अव्यय pos=a,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
वचोभिः वचस् pos=n,g=n,c=3,n=p
शमयन्न् शमय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i