Original

बहुरूपाः प्रजा दृष्ट्वा विवृद्धाः स्वेन तेजसा ।चुक्रोध भगवान्रुद्रो लिङ्गं स्वं चाप्यविध्यत ॥ २१ ॥

Segmented

बहु-रूपाः प्रजा दृष्ट्वा विवृद्धाः स्वेन तेजसा चुक्रोध भगवान् रुद्रो लिङ्गम् स्वम् च अपि अविध्यत

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
रूपाः रूप pos=n,g=f,c=2,n=p
प्रजा प्रजा pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
विवृद्धाः विवृध् pos=va,g=f,c=2,n=p,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
रुद्रो रुद्र pos=n,g=m,c=1,n=s
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अविध्यत व्यध् pos=v,p=3,n=s,l=lan