Original

भूतग्रामे विवृद्धे तु तुष्टे लोकगुरावपि ।उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः ॥ २० ॥

Segmented

भूत-ग्रामे विवृद्धे तु तुष्टे लोकगुरौ अपि उदतिष्ठत् जलात् ज्येष्ठः प्रजाः च इमाः ददर्श सः

Analysis

Word Lemma Parse
भूत भूत pos=n,comp=y
ग्रामे ग्राम pos=n,g=m,c=7,n=s
विवृद्धे विवृध् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
तुष्टे तुष् pos=va,g=m,c=7,n=s,f=part
लोकगुरौ लोकगुरु pos=n,g=m,c=7,n=s
अपि अपि pos=i
उदतिष्ठत् उत्था pos=v,p=3,n=s,l=lan
जलात् जल pos=n,g=n,c=5,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
इमाः इदम् pos=n,g=f,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s