Original

कथं नु कृष्ण पापेन क्षुद्रेणाक्लिष्टकर्मणा ।द्रौणिना निहताः सर्वे मम पुत्रा महारथाः ॥ २ ॥

Segmented

कथम् नु कृष्ण पापेन क्षुद्रेन अक्लिष्ट-कर्मना द्रौणिना निहताः सर्वे मम पुत्रा महा-रथाः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
पापेन पाप pos=a,g=m,c=3,n=s
क्षुद्रेन क्षुद्र pos=a,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
द्रौणिना द्रौणि pos=n,g=m,c=3,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p