Original

विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम् ।ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु ॥ १९ ॥

Segmented

विहित-अन्न प्रजाः ताः तु जग्मुः तुष्टाः यथागतम् ततो ववृधिरे राजन् प्रीतिमत्यः स्व-योनिषु

Analysis

Word Lemma Parse
विहित विधा pos=va,comp=y,f=part
अन्न अन्न pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
तु तु pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
तुष्टाः तुष् pos=va,g=f,c=1,n=p,f=part
यथागतम् यथागत pos=a,g=m,c=2,n=s
ततो ततस् pos=i
ववृधिरे वृध् pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
प्रीतिमत्यः प्रीतिमत् pos=a,g=f,c=1,n=p
स्व स्व pos=a,comp=y
योनिषु योनि pos=n,g=f,c=7,n=p