Original

ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च ।जङ्गमानि च भूतानि दुर्बलानि बलीयसाम् ॥ १८ ॥

Segmented

ततस् ताभ्यः ददौ अन्नम् ओषधीः स्थावराणि च जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताभ्यः तद् pos=n,g=f,c=4,n=p
ददौ दा pos=v,p=3,n=s,l=lit
अन्नम् अन्न pos=n,g=n,c=2,n=s
ओषधीः ओषधि pos=n,g=f,c=2,n=p
स्थावराणि स्थावर pos=a,g=n,c=2,n=p
pos=i
जङ्गमानि जङ्गम pos=a,g=n,c=2,n=p
pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
दुर्बलानि दुर्बल pos=a,g=n,c=2,n=p
बलीयसाम् बलीयस् pos=a,g=m,c=6,n=p