Original

स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत् ।आभ्यो मां भगवान्पातु वृत्तिरासां विधीयताम् ॥ १७ ॥

Segmented

स भक्ष्यमाणः त्राण-अर्थी पितामहम् उपाद्रवत् आभ्यो माम् भगवान् पातु वृत्तिः आसाम् विधीयताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भक्ष्यमाणः भक्षय् pos=va,g=m,c=1,n=s,f=part
त्राण त्राण pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
आभ्यो इदम् pos=n,g=f,c=5,n=p
माम् मद् pos=n,g=,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
पातु पा pos=v,p=3,n=s,l=lot
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
आसाम् इदम् pos=n,g=f,c=6,n=p
विधीयताम् विधा pos=v,p=3,n=s,l=lot