Original

ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् ।बिभक्षयिषवो राजन्सहसा प्राद्रवंस्तदा ॥ १६ ॥

Segmented

ताः सृष्ट-मात्र क्षुधिताः प्रजाः सर्वाः प्रजापतिम् बिभक्षयिषवो राजन् सहसा प्राद्रवन् तदा

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
सृष्ट सृज् pos=va,comp=y,f=part
मात्र मात्र pos=n,g=f,c=1,n=p
क्षुधिताः क्षुध् pos=va,g=f,c=1,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
बिभक्षयिषवो बिभक्षयिषु pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सहसा सहसा pos=i
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
तदा तदा pos=i