Original

स भूतान्यसृजत्सप्त दक्षादींस्तु प्रजापतीन् ।यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम् ॥ १५ ॥

Segmented

स भूतानि असृजत् सप्त दक्ष-आदीन् तु प्रजापतीन् यैः इमम् व्यकरोत् सर्वम् भूत-ग्रामम् चतुर्विधम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
असृजत् सृज् pos=v,p=3,n=s,l=lan
सप्त सप्तन् pos=n,g=n,c=2,n=s
दक्ष दक्ष pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
तु तु pos=i
प्रजापतीन् प्रजापति pos=n,g=m,c=2,n=p
यैः यद् pos=n,g=m,c=3,n=p
इमम् इदम् pos=n,g=m,c=2,n=s
व्यकरोत् विकृ pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=m,c=2,n=s
भूत भूत pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
चतुर्विधम् चतुर्विध pos=a,g=m,c=2,n=s