Original

तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः ।स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै कृतिम् ॥ १४ ॥

Segmented

तम् अब्रवीत् पिता न अस्ति त्वद् अन्यः पुरुषो ऽग्रजः स्थाणुः एष जले मग्नो विस्रब्धः कुरु वै कृतिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽग्रजः अग्रज pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
जले जल pos=n,g=n,c=7,n=s
मग्नो मज्ज् pos=va,g=m,c=1,n=s,f=part
विस्रब्धः विश्रम्भ् pos=va,g=m,c=1,n=s,f=part
कुरु कृ pos=v,p=2,n=s,l=lot
वै वै pos=i
कृतिम् कृति pos=n,g=f,c=2,n=s