Original

सोऽब्रवीत्पितरं दृष्ट्वा गिरिशं मग्नमम्भसि ।यदि मे नाग्रजस्त्वन्यस्ततः स्रक्ष्याम्यहं प्रजाः ॥ १३ ॥

Segmented

सो ऽब्रवीत् पितरम् दृष्ट्वा गिरिशम् मग्नम् अम्भसि यदि मे न अग्रजः तु अन्यः ततस् स्रक्ष्यामि अहम् प्रजाः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पितरम् पितृ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
गिरिशम् गिरिश pos=n,g=m,c=2,n=s
मग्नम् मज्ज् pos=va,g=m,c=2,n=s,f=part
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अग्रजः अग्रज pos=n,g=m,c=1,n=s
तु तु pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
स्रक्ष्यामि सृज् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p