Original

सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः ।स्रष्टारं सर्वभूतानां ससर्ज मनसापरम् ॥ १२ ॥

Segmented

सु महान्तम् ततः कालम् प्रतीक्ष्य एनम् पितामहः स्रष्टारम् सर्व-भूतानाम् ससर्ज मनसा अपरम्

Analysis

Word Lemma Parse
सु सु pos=i
महान्तम् महत् pos=a,g=m,c=2,n=s
ततः ततस् pos=i
कालम् काल pos=n,g=m,c=2,n=s
प्रतीक्ष्य प्रतीक्ष् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
स्रष्टारम् स्रष्टृ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
ससर्ज सृज् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
अपरम् अपर pos=n,g=m,c=2,n=s