Original

हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान् ।दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः ॥ ११ ॥

Segmented

हरिकेशः तथा इति उक्त्वा भूतानाम् दोष-दर्शिवत् दीर्घ-कालम् तपः तेपे मग्नो ऽम्भसि महा-तपाः

Analysis

Word Lemma Parse
हरिकेशः हरिकेश pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
भूतानाम् भूत pos=n,g=n,c=6,n=p
दोष दोष pos=n,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
मग्नो मज्ज् pos=va,g=m,c=1,n=s,f=part
ऽम्भसि अम्भस् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s