Original

वैशंपायन उवाच ।हतेषु सर्वसैन्येषु सौप्तिके तै रथैस्त्रिभिः ।शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच हतेषु सर्व-सैन्येषु सौप्तिके तै रथैः त्रिभिः शोचन् युधिष्ठिरो राजा दाशार्हम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्येषु सैन्य pos=n,g=m,c=7,n=p
सौप्तिके सौप्तिक pos=n,g=n,c=7,n=s
तै तद् pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शोचन् शुच् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan