Original

त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः ।असकृत्पापकर्माणं बालजीवितघातकम् ॥ ९ ॥

Segmented

त्वाम् तु कापुरुषम् पापम् विदुः सर्वे मनीषिणः असकृत् पाप-कर्माणम् बाल-जीवित-घातकम्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
कापुरुषम् कापुरुष pos=n,g=m,c=2,n=s
पापम् पाप pos=a,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
असकृत् असकृत् pos=i
पाप पाप pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
बाल बाल pos=n,comp=y
जीवित जीवित pos=n,comp=y
घातकम् घातक pos=a,g=m,c=2,n=s