Original

वासुदेव उवाच ।अमोघः परमास्त्रस्य पातस्तस्य भविष्यति ।स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति ॥ ८ ॥

Segmented

वासुदेव उवाच अमोघः परम-अस्त्रस्य पातः तस्य भविष्यति स तु गर्भो मृतो जातो दीर्घम् आयुः अवाप्स्यति

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अमोघः अमोघ pos=a,g=m,c=1,n=s
परम परम pos=a,comp=y
अस्त्रस्य अस्त्र pos=n,g=n,c=6,n=s
पातः पात pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
गर्भो गर्भ pos=n,g=m,c=1,n=s
मृतो मृ pos=va,g=m,c=1,n=s,f=part
जातो जन् pos=va,g=m,c=1,n=s,f=part
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
अवाप्स्यति अवाप् pos=v,p=3,n=s,l=lrt