Original

पतिष्यत्येतदस्त्रं हि गर्भे तस्या मयोद्यतम् ।विराटदुहितुः कृष्ण यां त्वं रक्षितुमिच्छसि ॥ ७ ॥

Segmented

पतिष्यति एतत् अस्त्रम् हि गर्भे तस्या मया उद्यतम् विराट-दुहितुः कृष्ण याम् त्वम् रक्षितुम् इच्छसि

Analysis

Word Lemma Parse
पतिष्यति पत् pos=v,p=3,n=s,l=lrt
एतत् एतद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
हि हि pos=i
गर्भे गर्भ pos=n,g=m,c=7,n=s
तस्या तद् pos=n,g=f,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
उद्यतम् उद्यम् pos=va,g=n,c=1,n=s,f=part
विराट विराट pos=n,comp=y
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
याम् यद् pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रक्षितुम् रक्ष् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat