Original

एवं ब्रुवाणं गोविन्दं सात्वतप्रवरं तदा ।द्रौणिः परमसंरब्धः प्रत्युवाचेदमुत्तरम् ॥ ५ ॥

Segmented

एवम् ब्रुवाणम् गोविन्दम् सात्वत-प्रवरम् तदा द्रौणिः परम-संरब्धः प्रत्युवाच इदम् उत्तरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
सात्वत सात्वत pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
तदा तदा pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s