Original

तस्य तद्वचनं साधोः सत्यमेव भविष्यति ।परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः ॥ ४ ॥

Segmented

तस्य तद् वचनम् साधोः सत्यम् एव भविष्यति परिक्षिद् भविता हि एषाम् पुनः वंश-करः सुतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
साधोः साधु pos=a,g=m,c=6,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
एव एव pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
परिक्षिद् परिक्षित् pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
हि हि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
पुनः पुनर् pos=i
वंश वंश pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s