Original

उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी ।कृष्णं चापि महाबाहुं पर्यपृच्छत धर्मराट् ॥ ३६ ॥

Segmented

उत्तस्थौ पुत्र-शोक-आर्ता ततः कृष्णा मनस्विनी कृष्णम् च अपि महा-बाहुम् पर्यपृच्छत धर्मराट्

Analysis

Word Lemma Parse
उत्तस्थौ उत्था pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
ततः ततस् pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
धर्मराट् धर्मराज् pos=n,g=m,c=1,n=s