Original

ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः ।शुशुभे स महाराजः सचन्द्र इव पर्वतः ॥ ३५ ॥

Segmented

ततो दिव्यम् मणि-वरम् शिरसा धारयन् प्रभुः शुशुभे स महा-राजः स चन्द्रः इव पर्वतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
मणि मणि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s