Original

वैशंपायन उवाच ।तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा ।गुरोरुच्छिष्टमित्येव द्रौपद्या वचनादपि ॥ ३४ ॥

Segmented

वैशंपायन उवाच तम् गृहीत्वा ततो राजा शिरसि एव अकरोत् तदा गुरोः उच्छिष्टम् इति एव द्रौपद्या वचनाद् अपि

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
एव एव pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i
गुरोः गुरु pos=n,g=m,c=6,n=s
उच्छिष्टम् उच्छिष्ट pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
द्रौपद्या द्रौपदी pos=n,g=f,c=6,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
अपि अपि pos=i