Original

द्रौपद्युवाच ।केवलानृण्यमाप्तास्मि गुरुपुत्रो गुरुर्मम ।शिरस्येतं मणिं राजा प्रतिबध्नातु भारत ॥ ३३ ॥

Segmented

द्रौपदी उवाच केवल-आनृण्यम् आप्ता अस्मि गुरु-पुत्रः गुरुः मम शिरसि एतम् मणिम् राजा प्रतिबध्नातु भारत

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
केवल केवल pos=a,comp=y
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
आप्ता आप् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
गुरु गुरु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
मणिम् मणि pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रतिबध्नातु प्रतिबन्ध् pos=v,p=3,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s