Original

यशोऽस्य पातितं देवि शरीरं त्ववशेषितम् ।वियोजितश्च मणिना न्यासितश्चायुधं भुवि ॥ ३२ ॥

Segmented

यशो ऽस्य पातितम् देवि शरीरम् तु अवशेषितम् वियोजितः च मणिना न्यासितः च आयुधम् भुवि

Analysis

Word Lemma Parse
यशो यशस् pos=n,g=n,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
पातितम् पातय् pos=va,g=n,c=1,n=s,f=part
देवि देवी pos=n,g=f,c=8,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
तु तु pos=i
अवशेषितम् अवशेषय् pos=va,g=n,c=1,n=s,f=part
वियोजितः वियोजय् pos=va,g=m,c=1,n=s,f=part
pos=i
मणिना मणि pos=n,g=m,c=3,n=s
न्यासितः न्यासय् pos=va,g=m,c=1,n=s,f=part
pos=i
आयुधम् आयुध pos=n,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s