Original

वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ।जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च ॥ ३१ ॥

Segmented

वैरस्य गतम् आनृण्यम् न स्म वाच्या विवक्षताम् जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद् गौरवेण च

Analysis

Word Lemma Parse
वैरस्य वैर pos=n,g=m,c=6,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
आनृण्यम् आनृण्य pos=n,g=n,c=1,n=s
pos=i
स्म स्म pos=i
वाच्या वच् pos=va,g=f,c=1,n=s,f=krtya
विवक्षताम् विवक्ष् pos=va,g=m,c=6,n=p,f=part
जित्वा जि pos=vi
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
ब्राह्मण्याद् ब्राह्मण्य pos=n,g=n,c=5,n=s
गौरवेण गौरव pos=n,g=n,c=3,n=s
pos=i