Original

हतो दुर्योधनः पापो राज्यस्य परिपन्थकः ।दुःशासनस्य रुधिरं पीतं विस्फुरतो मया ॥ ३० ॥

Segmented

हतो दुर्योधनः पापो राज्यस्य परिपन्थकः दुःशासनस्य रुधिरम् पीतम् विस्फुरतो मया

Analysis

Word Lemma Parse
हतो हन् pos=va,g=m,c=1,n=s,f=part
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
पापो पाप pos=a,g=m,c=1,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
परिपन्थकः परिपन्थक pos=n,g=m,c=1,n=s
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
पीतम् पा pos=va,g=n,c=1,n=s,f=part
विस्फुरतो विस्फुर् pos=va,g=m,c=6,n=s,f=part
मया मद् pos=n,g=,c=3,n=s