Original

परिक्षीणेषु कुरुषु पुत्रस्तव जनिष्यति ।एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति ॥ ३ ॥

Segmented

परिक्षीणेषु कुरुषु पुत्रः ते जनिष्यति एतद् अस्य परिक्षित् त्वम् गर्भ-स्थस्य भविष्यति

Analysis

Word Lemma Parse
परिक्षीणेषु परिक्षि pos=va,g=m,c=7,n=p,f=part
कुरुषु कुरु pos=n,g=m,c=7,n=p
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जनिष्यति जन् pos=v,p=3,n=s,l=lrt
एतद् एतद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
परिक्षित् परिक्षित् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गर्भ गर्भ pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt