Original

उक्तवत्यसि धीराणि वाक्यानि पुरुषोत्तमम् ।क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि ॥ २९ ॥

Segmented

उक्ता असि धीराणि वाक्यानि पुरुषोत्तमम् क्षत्र-धर्म-अनुरूपाणि तानि संस्मर्तुम् अर्हसि

Analysis

Word Lemma Parse
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
धीराणि धीर pos=a,g=n,c=2,n=p
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
पुरुषोत्तमम् पुरुषोत्तम pos=n,g=m,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुरूपाणि अनुरूप pos=a,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
संस्मर्तुम् संस्मृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat