Original

नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च ।नैव त्वमपि गोविन्द शममिच्छति राजनि ॥ २८ ॥

Segmented

न एव मे पतयः सन्ति न पुत्रा भ्रातरो न च न एव त्वम् अपि गोविन्द शमम् इच्छति राजनि

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
पतयः पति pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
pos=i
पुत्रा पुत्र pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
pos=i
pos=i
pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
शमम् शम pos=n,g=m,c=2,n=s
इच्छति इष् pos=va,g=m,c=7,n=s,f=part
राजनि राजन् pos=n,g=m,c=7,n=s