Original

प्रयाणे वासुदेवस्य शमार्थमसितेक्षणे ।यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनः ॥ २७ ॥

Segmented

प्रयाणे वासुदेवस्य शम-अर्थम् असित-ईक्षणे यानि उक्तानि त्वया भीरु वाक्यानि मधुघातिनः

Analysis

Word Lemma Parse
प्रयाणे प्रयाण pos=n,g=n,c=7,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
शम शम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
असित असित pos=a,comp=y
ईक्षणे ईक्षण pos=n,g=f,c=8,n=s
यानि यद् pos=n,g=n,c=1,n=p
उक्तानि वच् pos=va,g=n,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
वाक्यानि वाक्य pos=n,g=n,c=1,n=p
मधुघातिनः मधुघातिन् pos=n,g=m,c=6,n=s