Original

अयं भद्रे तव मणिः पुत्रहन्ता जितः स ते ।उत्तिष्ठ शोकमुत्सृज्य क्षत्रधर्ममनुस्मर ॥ २६ ॥

Segmented

अयम् भद्रे तव मणिः पुत्र-हन्ता जितः स ते उत्तिष्ठ शोकम् उत्सृज्य क्षत्र-धर्मम् अनुस्मर

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
मणिः मणि pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
शोकम् शोक pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुस्मर अनुस्मृ pos=v,p=2,n=s,l=lot