Original

ततो राज्ञाभ्यनुज्ञातो भीमसेनो महाबलः ।प्रददौ तु मणिं दिव्यं वचनं चेदमब्रवीत् ॥ २५ ॥

Segmented

ततो राज्ञा अभ्यनुज्ञातः भीमसेनो महा-बलः प्रददौ तु मणिम् दिव्यम् वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
तु तु pos=i
मणिम् मणि pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan