Original

तामुपेत्य निरानन्दां दुःखशोकसमन्विताम् ।परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः ॥ २४ ॥

Segmented

ताम् उपेत्य निरानन्दाम् दुःख-शोक-समन्विताम् परिवार्य व्यतिष्ठन्त पाण्डवाः सह केशवाः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उपेत्य उपे pos=vi
निरानन्दाम् निरानन्द pos=a,g=f,c=2,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समन्विताम् समन्वित pos=a,g=f,c=2,n=s
परिवार्य परिवारय् pos=vi
व्यतिष्ठन्त विष्ठा pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सह सह pos=i
केशवाः केशव pos=n,g=m,c=1,n=p