Original

अवतीर्य रथाभ्यां तु त्वरमाणा महारथाः ।ददृशुर्द्रौपदीं कृष्णामार्तामार्ततराः स्वयम् ॥ २३ ॥

Segmented

अवतीर्य रथाभ्याम् तु त्वरमाणा महा-रथाः ददृशुः द्रौपदीम् कृष्णाम् आर्ताम् आर्ततराः स्वयम्

Analysis

Word Lemma Parse
अवतीर्य अवतृ pos=vi
रथाभ्याम् रथ pos=n,g=m,c=5,n=d
तु तु pos=i
त्वरमाणा त्वर् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
आर्ताम् आर्त pos=a,g=f,c=2,n=s
आर्ततराः आर्ततर pos=a,g=m,c=1,n=p
स्वयम् स्वयम् pos=i