Original

ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः ।अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव ह ॥ २२ ॥

Segmented

ततस् ते पुरुष-व्याघ्राः सत्-अश्वेभिः अनिल-उपमैः अभ्ययुः सह दाशार्हाः शिबिरम् पुनः एव ह

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
सत् सत् pos=a,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
अनिल अनिल pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
सह सह pos=i
दाशार्हाः दाशार्ह pos=n,g=m,c=1,n=p
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
pos=i