Original

द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः ।द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम् ॥ २१ ॥

Segmented

द्रोणपुत्रस्य सहजम् मणिम् आदाय स त्वरा द्रौपदीम् अभ्यधावन्त प्राय-उपेताम् मनस्विनीम्

Analysis

Word Lemma Parse
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
सहजम् सहज pos=a,g=m,c=2,n=s
मणिम् मणि pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
pos=i
त्वरा त्वरा pos=n,g=m,c=1,n=p
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
प्राय प्राय pos=n,comp=y
उपेताम् उपे pos=va,g=f,c=2,n=s,f=part
मनस्विनीम् मनस्विन् pos=a,g=f,c=2,n=s