Original

पाण्डवाश्चापि गोविन्दं पुरस्कृत्य हतद्विषः ।कृष्णद्वैपायनं चैव नारदं च महामुनिम् ॥ २० ॥

Segmented

पाण्डवाः च अपि गोविन्दम् पुरस्कृत्य हत-द्विषः कृष्णद्वैपायनम् च एव नारदम् च महा-मुनिम्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
हत हन् pos=va,comp=y,f=part
द्विषः द्विष् pos=a,g=m,c=1,n=p
कृष्णद्वैपायनम् कृष्णद्वैपायन pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
नारदम् नारद pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s